Devi Mahatmyam !

Devi Sukta !!

From Rigveda !

||om tat sat||



||om tat sat ||

देवी सूक्तमु
( ऋग्वेदमुनुंचि)

ओ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।
अहं मित्रावरुणोभा चिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥1||

अहं सोममाहननं भिभर्म्यहं
त्वष्ठारमुत पूषणं भगम्।
अहं दधामि द्रविणं हविष्मते
सुप्राव्ये यजमानाय नुन्वते॥2||

अहं राष्ट्री संगमनी वसूनां
चिकितुषी प्रथमा यज्ञयानाम्।
तां मादेवा व्यदधुः पुरुत्रा
भूरिस्थात्रां भूर्यावेसयन्तीम्॥3||

मयासो अन्नमत्ति यो विपश्यति
यः प्राणिति य ईं शृणोत्युक्तम्।
अम्न्तवो मां त उपक्षियन्ति
श्रुधिश्रुत श्रद्धिवं ते वदामि ॥4||

अहमेव स्वयमिदं वदामि जुष्टम्
देवेखिरुत मानुषेभिः।
यं कामये तं तमुग्रं कृणोमि
तं ब्रह्मणं तमृषिंतं सुमेधाम्॥5||

अहं रुद्राय धनुरातनोमि
ब्रह्मद्विषे शरवे हन्त वा उ।
अहं जनाय समदं कृणोम्यहम्
द्यावापृथिवी अविवेशः॥6||

अहं सुवे पितरमन्य मूर्थशान्
मम योनि रप्स्यन्तः क्षमुद्रे।
ततो वितिष्टे भुवनाम विश्वो
तामूं द्यां वर्ष्मणोपस्पृशामि॥7||

अहमेव वात इव प्रवाम्या
रभमाणा भुवनानि विश्व।
परो दिवा परएना पृथिव्यै
तावती महिना सम्बभूवः॥8||

इति ऋग्वेदोक्त देवीसूक्तं समाप्तं॥
॥ओम् तत् सत्॥
॥ओम्॥
हज्‌ోూా్18 10 2018 0600